Declension table of ?bālabodhanīnyāsa

Deva

MasculineSingularDualPlural
Nominativebālabodhanīnyāsaḥ bālabodhanīnyāsau bālabodhanīnyāsāḥ
Vocativebālabodhanīnyāsa bālabodhanīnyāsau bālabodhanīnyāsāḥ
Accusativebālabodhanīnyāsam bālabodhanīnyāsau bālabodhanīnyāsān
Instrumentalbālabodhanīnyāsena bālabodhanīnyāsābhyām bālabodhanīnyāsaiḥ bālabodhanīnyāsebhiḥ
Dativebālabodhanīnyāsāya bālabodhanīnyāsābhyām bālabodhanīnyāsebhyaḥ
Ablativebālabodhanīnyāsāt bālabodhanīnyāsābhyām bālabodhanīnyāsebhyaḥ
Genitivebālabodhanīnyāsasya bālabodhanīnyāsayoḥ bālabodhanīnyāsānām
Locativebālabodhanīnyāse bālabodhanīnyāsayoḥ bālabodhanīnyāseṣu

Compound bālabodhanīnyāsa -

Adverb -bālabodhanīnyāsam -bālabodhanīnyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria