Declension table of ?bālabodhanībhāvaprakāśa

Deva

MasculineSingularDualPlural
Nominativebālabodhanībhāvaprakāśaḥ bālabodhanībhāvaprakāśau bālabodhanībhāvaprakāśāḥ
Vocativebālabodhanībhāvaprakāśa bālabodhanībhāvaprakāśau bālabodhanībhāvaprakāśāḥ
Accusativebālabodhanībhāvaprakāśam bālabodhanībhāvaprakāśau bālabodhanībhāvaprakāśān
Instrumentalbālabodhanībhāvaprakāśena bālabodhanībhāvaprakāśābhyām bālabodhanībhāvaprakāśaiḥ
Dativebālabodhanībhāvaprakāśāya bālabodhanībhāvaprakāśābhyām bālabodhanībhāvaprakāśebhyaḥ
Ablativebālabodhanībhāvaprakāśāt bālabodhanībhāvaprakāśābhyām bālabodhanībhāvaprakāśebhyaḥ
Genitivebālabodhanībhāvaprakāśasya bālabodhanībhāvaprakāśayoḥ bālabodhanībhāvaprakāśānām
Locativebālabodhanībhāvaprakāśe bālabodhanībhāvaprakāśayoḥ bālabodhanībhāvaprakāśeṣu

Compound bālabodhanībhāvaprakāśa -

Adverb -bālabodhanībhāvaprakāśam -bālabodhanībhāvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria