Declension table of ?bālabodhanībhāvaprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bālabodhanībhāvaprakāśaḥ | bālabodhanībhāvaprakāśau | bālabodhanībhāvaprakāśāḥ |
Vocative | bālabodhanībhāvaprakāśa | bālabodhanībhāvaprakāśau | bālabodhanībhāvaprakāśāḥ |
Accusative | bālabodhanībhāvaprakāśam | bālabodhanībhāvaprakāśau | bālabodhanībhāvaprakāśān |
Instrumental | bālabodhanībhāvaprakāśena | bālabodhanībhāvaprakāśābhyām | bālabodhanībhāvaprakāśaiḥ |
Dative | bālabodhanībhāvaprakāśāya | bālabodhanībhāvaprakāśābhyām | bālabodhanībhāvaprakāśebhyaḥ |
Ablative | bālabodhanībhāvaprakāśāt | bālabodhanībhāvaprakāśābhyām | bālabodhanībhāvaprakāśebhyaḥ |
Genitive | bālabodhanībhāvaprakāśasya | bālabodhanībhāvaprakāśayoḥ | bālabodhanībhāvaprakāśānām |
Locative | bālabodhanībhāvaprakāśe | bālabodhanībhāvaprakāśayoḥ | bālabodhanībhāvaprakāśeṣu |