Declension table of ?bālabodhanī

Deva

FeminineSingularDualPlural
Nominativebālabodhanī bālabodhanyau bālabodhanyaḥ
Vocativebālabodhani bālabodhanyau bālabodhanyaḥ
Accusativebālabodhanīm bālabodhanyau bālabodhanīḥ
Instrumentalbālabodhanyā bālabodhanībhyām bālabodhanībhiḥ
Dativebālabodhanyai bālabodhanībhyām bālabodhanībhyaḥ
Ablativebālabodhanyāḥ bālabodhanībhyām bālabodhanībhyaḥ
Genitivebālabodhanyāḥ bālabodhanyoḥ bālabodhanīnām
Locativebālabodhanyām bālabodhanyoḥ bālabodhanīṣu

Compound bālabodhani - bālabodhanī -

Adverb -bālabodhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria