Declension table of ?bālabodhaka

Deva

MasculineSingularDualPlural
Nominativebālabodhakaḥ bālabodhakau bālabodhakāḥ
Vocativebālabodhaka bālabodhakau bālabodhakāḥ
Accusativebālabodhakam bālabodhakau bālabodhakān
Instrumentalbālabodhakena bālabodhakābhyām bālabodhakaiḥ bālabodhakebhiḥ
Dativebālabodhakāya bālabodhakābhyām bālabodhakebhyaḥ
Ablativebālabodhakāt bālabodhakābhyām bālabodhakebhyaḥ
Genitivebālabodhakasya bālabodhakayoḥ bālabodhakānām
Locativebālabodhake bālabodhakayoḥ bālabodhakeṣu

Compound bālabodhaka -

Adverb -bālabodhakam -bālabodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria