Declension table of ?bālabodha

Deva

MasculineSingularDualPlural
Nominativebālabodhaḥ bālabodhau bālabodhāḥ
Vocativebālabodha bālabodhau bālabodhāḥ
Accusativebālabodham bālabodhau bālabodhān
Instrumentalbālabodhena bālabodhābhyām bālabodhaiḥ bālabodhebhiḥ
Dativebālabodhāya bālabodhābhyām bālabodhebhyaḥ
Ablativebālabodhāt bālabodhābhyām bālabodhebhyaḥ
Genitivebālabodhasya bālabodhayoḥ bālabodhānām
Locativebālabodhe bālabodhayoḥ bālabodheṣu

Compound bālabodha -

Adverb -bālabodham -bālabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria