Declension table of ?bālabhūṣāsāra

Deva

MasculineSingularDualPlural
Nominativebālabhūṣāsāraḥ bālabhūṣāsārau bālabhūṣāsārāḥ
Vocativebālabhūṣāsāra bālabhūṣāsārau bālabhūṣāsārāḥ
Accusativebālabhūṣāsāram bālabhūṣāsārau bālabhūṣāsārān
Instrumentalbālabhūṣāsāreṇa bālabhūṣāsārābhyām bālabhūṣāsāraiḥ bālabhūṣāsārebhiḥ
Dativebālabhūṣāsārāya bālabhūṣāsārābhyām bālabhūṣāsārebhyaḥ
Ablativebālabhūṣāsārāt bālabhūṣāsārābhyām bālabhūṣāsārebhyaḥ
Genitivebālabhūṣāsārasya bālabhūṣāsārayoḥ bālabhūṣāsārāṇām
Locativebālabhūṣāsāre bālabhūṣāsārayoḥ bālabhūṣāsāreṣu

Compound bālabhūṣāsāra -

Adverb -bālabhūṣāsāram -bālabhūṣāsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria