Declension table of ?bālabhojya

Deva

NeuterSingularDualPlural
Nominativebālabhojyam bālabhojye bālabhojyāni
Vocativebālabhojya bālabhojye bālabhojyāni
Accusativebālabhojyam bālabhojye bālabhojyāni
Instrumentalbālabhojyena bālabhojyābhyām bālabhojyaiḥ
Dativebālabhojyāya bālabhojyābhyām bālabhojyebhyaḥ
Ablativebālabhojyāt bālabhojyābhyām bālabhojyebhyaḥ
Genitivebālabhojyasya bālabhojyayoḥ bālabhojyānām
Locativebālabhojye bālabhojyayoḥ bālabhojyeṣu

Compound bālabhojya -

Adverb -bālabhojyam -bālabhojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria