Declension table of ?bālabhairavīdīpadāna

Deva

NeuterSingularDualPlural
Nominativebālabhairavīdīpadānam bālabhairavīdīpadāne bālabhairavīdīpadānāni
Vocativebālabhairavīdīpadāna bālabhairavīdīpadāne bālabhairavīdīpadānāni
Accusativebālabhairavīdīpadānam bālabhairavīdīpadāne bālabhairavīdīpadānāni
Instrumentalbālabhairavīdīpadānena bālabhairavīdīpadānābhyām bālabhairavīdīpadānaiḥ
Dativebālabhairavīdīpadānāya bālabhairavīdīpadānābhyām bālabhairavīdīpadānebhyaḥ
Ablativebālabhairavīdīpadānāt bālabhairavīdīpadānābhyām bālabhairavīdīpadānebhyaḥ
Genitivebālabhairavīdīpadānasya bālabhairavīdīpadānayoḥ bālabhairavīdīpadānānām
Locativebālabhairavīdīpadāne bālabhairavīdīpadānayoḥ bālabhairavīdīpadāneṣu

Compound bālabhairavīdīpadāna -

Adverb -bālabhairavīdīpadānam -bālabhairavīdīpadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria