Declension table of ?bālabhaiṣajya

Deva

NeuterSingularDualPlural
Nominativebālabhaiṣajyam bālabhaiṣajye bālabhaiṣajyāni
Vocativebālabhaiṣajya bālabhaiṣajye bālabhaiṣajyāni
Accusativebālabhaiṣajyam bālabhaiṣajye bālabhaiṣajyāni
Instrumentalbālabhaiṣajyena bālabhaiṣajyābhyām bālabhaiṣajyaiḥ
Dativebālabhaiṣajyāya bālabhaiṣajyābhyām bālabhaiṣajyebhyaḥ
Ablativebālabhaiṣajyāt bālabhaiṣajyābhyām bālabhaiṣajyebhyaḥ
Genitivebālabhaiṣajyasya bālabhaiṣajyayoḥ bālabhaiṣajyānām
Locativebālabhaiṣajye bālabhaiṣajyayoḥ bālabhaiṣajyeṣu

Compound bālabhaiṣajya -

Adverb -bālabhaiṣajyam -bālabhaiṣajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria