Declension table of ?bālabhadraka

Deva

NeuterSingularDualPlural
Nominativebālabhadrakam bālabhadrake bālabhadrakāṇi
Vocativebālabhadraka bālabhadrake bālabhadrakāṇi
Accusativebālabhadrakam bālabhadrake bālabhadrakāṇi
Instrumentalbālabhadrakeṇa bālabhadrakābhyām bālabhadrakaiḥ
Dativebālabhadrakāya bālabhadrakābhyām bālabhadrakebhyaḥ
Ablativebālabhadrakāt bālabhadrakābhyām bālabhadrakebhyaḥ
Genitivebālabhadrakasya bālabhadrakayoḥ bālabhadrakāṇām
Locativebālabhadrake bālabhadrakayoḥ bālabhadrakeṣu

Compound bālabhadraka -

Adverb -bālabhadrakam -bālabhadrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria