Declension table of ?bālabhāva

Deva

MasculineSingularDualPlural
Nominativebālabhāvaḥ bālabhāvau bālabhāvāḥ
Vocativebālabhāva bālabhāvau bālabhāvāḥ
Accusativebālabhāvam bālabhāvau bālabhāvān
Instrumentalbālabhāvena bālabhāvābhyām bālabhāvaiḥ bālabhāvebhiḥ
Dativebālabhāvāya bālabhāvābhyām bālabhāvebhyaḥ
Ablativebālabhāvāt bālabhāvābhyām bālabhāvebhyaḥ
Genitivebālabhāvasya bālabhāvayoḥ bālabhāvānām
Locativebālabhāve bālabhāvayoḥ bālabhāveṣu

Compound bālabhāva -

Adverb -bālabhāvam -bālabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria