Declension table of ?bālabandhana

Deva

MasculineSingularDualPlural
Nominativebālabandhanaḥ bālabandhanau bālabandhanāḥ
Vocativebālabandhana bālabandhanau bālabandhanāḥ
Accusativebālabandhanam bālabandhanau bālabandhanān
Instrumentalbālabandhanena bālabandhanābhyām bālabandhanaiḥ bālabandhanebhiḥ
Dativebālabandhanāya bālabandhanābhyām bālabandhanebhyaḥ
Ablativebālabandhanāt bālabandhanābhyām bālabandhanebhyaḥ
Genitivebālabandhanasya bālabandhanayoḥ bālabandhanānām
Locativebālabandhane bālabandhanayoḥ bālabandhaneṣu

Compound bālabandhana -

Adverb -bālabandhanam -bālabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria