Declension table of ?bālāvastha

Deva

NeuterSingularDualPlural
Nominativebālāvastham bālāvasthe bālāvasthāni
Vocativebālāvastha bālāvasthe bālāvasthāni
Accusativebālāvastham bālāvasthe bālāvasthāni
Instrumentalbālāvasthena bālāvasthābhyām bālāvasthaiḥ
Dativebālāvasthāya bālāvasthābhyām bālāvasthebhyaḥ
Ablativebālāvasthāt bālāvasthābhyām bālāvasthebhyaḥ
Genitivebālāvasthasya bālāvasthayoḥ bālāvasthānām
Locativebālāvasthe bālāvasthayoḥ bālāvastheṣu

Compound bālāvastha -

Adverb -bālāvastham -bālāvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria