Declension table of ?bālāvastha

Deva

MasculineSingularDualPlural
Nominativebālāvasthaḥ bālāvasthau bālāvasthāḥ
Vocativebālāvastha bālāvasthau bālāvasthāḥ
Accusativebālāvastham bālāvasthau bālāvasthān
Instrumentalbālāvasthena bālāvasthābhyām bālāvasthaiḥ bālāvasthebhiḥ
Dativebālāvasthāya bālāvasthābhyām bālāvasthebhyaḥ
Ablativebālāvasthāt bālāvasthābhyām bālāvasthebhyaḥ
Genitivebālāvasthasya bālāvasthayoḥ bālāvasthānām
Locativebālāvasthe bālāvasthayoḥ bālāvastheṣu

Compound bālāvastha -

Adverb -bālāvastham -bālāvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria