Declension table of ?bālāvabodhapaddhati

Deva

FeminineSingularDualPlural
Nominativebālāvabodhapaddhatiḥ bālāvabodhapaddhatī bālāvabodhapaddhatayaḥ
Vocativebālāvabodhapaddhate bālāvabodhapaddhatī bālāvabodhapaddhatayaḥ
Accusativebālāvabodhapaddhatim bālāvabodhapaddhatī bālāvabodhapaddhatīḥ
Instrumentalbālāvabodhapaddhatyā bālāvabodhapaddhatibhyām bālāvabodhapaddhatibhiḥ
Dativebālāvabodhapaddhatyai bālāvabodhapaddhataye bālāvabodhapaddhatibhyām bālāvabodhapaddhatibhyaḥ
Ablativebālāvabodhapaddhatyāḥ bālāvabodhapaddhateḥ bālāvabodhapaddhatibhyām bālāvabodhapaddhatibhyaḥ
Genitivebālāvabodhapaddhatyāḥ bālāvabodhapaddhateḥ bālāvabodhapaddhatyoḥ bālāvabodhapaddhatīnām
Locativebālāvabodhapaddhatyām bālāvabodhapaddhatau bālāvabodhapaddhatyoḥ bālāvabodhapaddhatiṣu

Compound bālāvabodhapaddhati -

Adverb -bālāvabodhapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria