Declension table of ?bālāvabodhana

Deva

NeuterSingularDualPlural
Nominativebālāvabodhanam bālāvabodhane bālāvabodhanāni
Vocativebālāvabodhana bālāvabodhane bālāvabodhanāni
Accusativebālāvabodhanam bālāvabodhane bālāvabodhanāni
Instrumentalbālāvabodhanena bālāvabodhanābhyām bālāvabodhanaiḥ
Dativebālāvabodhanāya bālāvabodhanābhyām bālāvabodhanebhyaḥ
Ablativebālāvabodhanāt bālāvabodhanābhyām bālāvabodhanebhyaḥ
Genitivebālāvabodhanasya bālāvabodhanayoḥ bālāvabodhanānām
Locativebālāvabodhane bālāvabodhanayoḥ bālāvabodhaneṣu

Compound bālāvabodhana -

Adverb -bālāvabodhanam -bālāvabodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria