Declension table of ?bālāvabodha

Deva

MasculineSingularDualPlural
Nominativebālāvabodhaḥ bālāvabodhau bālāvabodhāḥ
Vocativebālāvabodha bālāvabodhau bālāvabodhāḥ
Accusativebālāvabodham bālāvabodhau bālāvabodhān
Instrumentalbālāvabodhena bālāvabodhābhyām bālāvabodhaiḥ bālāvabodhebhiḥ
Dativebālāvabodhāya bālāvabodhābhyām bālāvabodhebhyaḥ
Ablativebālāvabodhāt bālāvabodhābhyām bālāvabodhebhyaḥ
Genitivebālāvabodhasya bālāvabodhayoḥ bālāvabodhānām
Locativebālāvabodhe bālāvabodhayoḥ bālāvabodheṣu

Compound bālāvabodha -

Adverb -bālāvabodham -bālāvabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria