Declension table of ?bālāsuravadha

Deva

MasculineSingularDualPlural
Nominativebālāsuravadhaḥ bālāsuravadhau bālāsuravadhāḥ
Vocativebālāsuravadha bālāsuravadhau bālāsuravadhāḥ
Accusativebālāsuravadham bālāsuravadhau bālāsuravadhān
Instrumentalbālāsuravadhena bālāsuravadhābhyām bālāsuravadhaiḥ
Dativebālāsuravadhāya bālāsuravadhābhyām bālāsuravadhebhyaḥ
Ablativebālāsuravadhāt bālāsuravadhābhyām bālāsuravadhebhyaḥ
Genitivebālāsuravadhasya bālāsuravadhayoḥ bālāsuravadhānām
Locativebālāsuravadhe bālāsuravadhayoḥ bālāsuravadheṣu

Compound bālāsuravadha -

Adverb -bālāsuravadham -bālāsuravadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria