Declension table of ?bālārkavarṇa

Deva

MasculineSingularDualPlural
Nominativebālārkavarṇaḥ bālārkavarṇau bālārkavarṇāḥ
Vocativebālārkavarṇa bālārkavarṇau bālārkavarṇāḥ
Accusativebālārkavarṇam bālārkavarṇau bālārkavarṇān
Instrumentalbālārkavarṇena bālārkavarṇābhyām bālārkavarṇaiḥ bālārkavarṇebhiḥ
Dativebālārkavarṇāya bālārkavarṇābhyām bālārkavarṇebhyaḥ
Ablativebālārkavarṇāt bālārkavarṇābhyām bālārkavarṇebhyaḥ
Genitivebālārkavarṇasya bālārkavarṇayoḥ bālārkavarṇānām
Locativebālārkavarṇe bālārkavarṇayoḥ bālārkavarṇeṣu

Compound bālārkavarṇa -

Adverb -bālārkavarṇam -bālārkavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria