Declension table of ?bālāriṣṭādhyāya

Deva

MasculineSingularDualPlural
Nominativebālāriṣṭādhyāyaḥ bālāriṣṭādhyāyau bālāriṣṭādhyāyāḥ
Vocativebālāriṣṭādhyāya bālāriṣṭādhyāyau bālāriṣṭādhyāyāḥ
Accusativebālāriṣṭādhyāyam bālāriṣṭādhyāyau bālāriṣṭādhyāyān
Instrumentalbālāriṣṭādhyāyena bālāriṣṭādhyāyābhyām bālāriṣṭādhyāyaiḥ bālāriṣṭādhyāyebhiḥ
Dativebālāriṣṭādhyāyāya bālāriṣṭādhyāyābhyām bālāriṣṭādhyāyebhyaḥ
Ablativebālāriṣṭādhyāyāt bālāriṣṭādhyāyābhyām bālāriṣṭādhyāyebhyaḥ
Genitivebālāriṣṭādhyāyasya bālāriṣṭādhyāyayoḥ bālāriṣṭādhyāyānām
Locativebālāriṣṭādhyāye bālāriṣṭādhyāyayoḥ bālāriṣṭādhyāyeṣu

Compound bālāriṣṭādhyāya -

Adverb -bālāriṣṭādhyāyam -bālāriṣṭādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria