Declension table of ?bālāmayapratiṣedha

Deva

MasculineSingularDualPlural
Nominativebālāmayapratiṣedhaḥ bālāmayapratiṣedhau bālāmayapratiṣedhāḥ
Vocativebālāmayapratiṣedha bālāmayapratiṣedhau bālāmayapratiṣedhāḥ
Accusativebālāmayapratiṣedham bālāmayapratiṣedhau bālāmayapratiṣedhān
Instrumentalbālāmayapratiṣedhena bālāmayapratiṣedhābhyām bālāmayapratiṣedhaiḥ bālāmayapratiṣedhebhiḥ
Dativebālāmayapratiṣedhāya bālāmayapratiṣedhābhyām bālāmayapratiṣedhebhyaḥ
Ablativebālāmayapratiṣedhāt bālāmayapratiṣedhābhyām bālāmayapratiṣedhebhyaḥ
Genitivebālāmayapratiṣedhasya bālāmayapratiṣedhayoḥ bālāmayapratiṣedhānām
Locativebālāmayapratiṣedhe bālāmayapratiṣedhayoḥ bālāmayapratiṣedheṣu

Compound bālāmayapratiṣedha -

Adverb -bālāmayapratiṣedham -bālāmayapratiṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria