Declension table of ?bālākavaca

Deva

NeuterSingularDualPlural
Nominativebālākavacam bālākavace bālākavacāni
Vocativebālākavaca bālākavace bālākavacāni
Accusativebālākavacam bālākavace bālākavacāni
Instrumentalbālākavacena bālākavacābhyām bālākavacaiḥ
Dativebālākavacāya bālākavacābhyām bālākavacebhyaḥ
Ablativebālākavacāt bālākavacābhyām bālākavacebhyaḥ
Genitivebālākavacasya bālākavacayoḥ bālākavacānām
Locativebālākavace bālākavacayoḥ bālākavaceṣu

Compound bālākavaca -

Adverb -bālākavacam -bālākavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria