Declension table of ?bālādityavrata

Deva

NeuterSingularDualPlural
Nominativebālādityavratam bālādityavrate bālādityavratāni
Vocativebālādityavrata bālādityavrate bālādityavratāni
Accusativebālādityavratam bālādityavrate bālādityavratāni
Instrumentalbālādityavratena bālādityavratābhyām bālādityavrataiḥ
Dativebālādityavratāya bālādityavratābhyām bālādityavratebhyaḥ
Ablativebālādityavratāt bālādityavratābhyām bālādityavratebhyaḥ
Genitivebālādityavratasya bālādityavratayoḥ bālādityavratānām
Locativebālādityavrate bālādityavratayoḥ bālādityavrateṣu

Compound bālādityavrata -

Adverb -bālādityavratam -bālādityavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria