Declension table of ?bālādhyāpakatā

Deva

FeminineSingularDualPlural
Nominativebālādhyāpakatā bālādhyāpakate bālādhyāpakatāḥ
Vocativebālādhyāpakate bālādhyāpakate bālādhyāpakatāḥ
Accusativebālādhyāpakatām bālādhyāpakate bālādhyāpakatāḥ
Instrumentalbālādhyāpakatayā bālādhyāpakatābhyām bālādhyāpakatābhiḥ
Dativebālādhyāpakatāyai bālādhyāpakatābhyām bālādhyāpakatābhyaḥ
Ablativebālādhyāpakatāyāḥ bālādhyāpakatābhyām bālādhyāpakatābhyaḥ
Genitivebālādhyāpakatāyāḥ bālādhyāpakatayoḥ bālādhyāpakatānām
Locativebālādhyāpakatāyām bālādhyāpakatayoḥ bālādhyāpakatāsu

Adverb -bālādhyāpakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria