Declension table of ?bālādhyāpaka

Deva

MasculineSingularDualPlural
Nominativebālādhyāpakaḥ bālādhyāpakau bālādhyāpakāḥ
Vocativebālādhyāpaka bālādhyāpakau bālādhyāpakāḥ
Accusativebālādhyāpakam bālādhyāpakau bālādhyāpakān
Instrumentalbālādhyāpakena bālādhyāpakābhyām bālādhyāpakaiḥ bālādhyāpakebhiḥ
Dativebālādhyāpakāya bālādhyāpakābhyām bālādhyāpakebhyaḥ
Ablativebālādhyāpakāt bālādhyāpakābhyām bālādhyāpakebhyaḥ
Genitivebālādhyāpakasya bālādhyāpakayoḥ bālādhyāpakānām
Locativebālādhyāpake bālādhyāpakayoḥ bālādhyāpakeṣu

Compound bālādhyāpaka -

Adverb -bālādhyāpakam -bālādhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria