Declension table of ?bālāṣṭaka

Deva

NeuterSingularDualPlural
Nominativebālāṣṭakam bālāṣṭake bālāṣṭakāni
Vocativebālāṣṭaka bālāṣṭake bālāṣṭakāni
Accusativebālāṣṭakam bālāṣṭake bālāṣṭakāni
Instrumentalbālāṣṭakena bālāṣṭakābhyām bālāṣṭakaiḥ
Dativebālāṣṭakāya bālāṣṭakābhyām bālāṣṭakebhyaḥ
Ablativebālāṣṭakāt bālāṣṭakābhyām bālāṣṭakebhyaḥ
Genitivebālāṣṭakasya bālāṣṭakayoḥ bālāṣṭakānām
Locativebālāṣṭake bālāṣṭakayoḥ bālāṣṭakeṣu

Compound bālāṣṭaka -

Adverb -bālāṣṭakam -bālāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria