Declension table of ?bāhyopavana

Deva

NeuterSingularDualPlural
Nominativebāhyopavanam bāhyopavane bāhyopavanāni
Vocativebāhyopavana bāhyopavane bāhyopavanāni
Accusativebāhyopavanam bāhyopavane bāhyopavanāni
Instrumentalbāhyopavanena bāhyopavanābhyām bāhyopavanaiḥ
Dativebāhyopavanāya bāhyopavanābhyām bāhyopavanebhyaḥ
Ablativebāhyopavanāt bāhyopavanābhyām bāhyopavanebhyaḥ
Genitivebāhyopavanasya bāhyopavanayoḥ bāhyopavanānām
Locativebāhyopavane bāhyopavanayoḥ bāhyopavaneṣu

Compound bāhyopavana -

Adverb -bāhyopavanam -bāhyopavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria