Declension table of ?bāhyendriya

Deva

NeuterSingularDualPlural
Nominativebāhyendriyam bāhyendriye bāhyendriyāṇi
Vocativebāhyendriya bāhyendriye bāhyendriyāṇi
Accusativebāhyendriyam bāhyendriye bāhyendriyāṇi
Instrumentalbāhyendriyeṇa bāhyendriyābhyām bāhyendriyaiḥ
Dativebāhyendriyāya bāhyendriyābhyām bāhyendriyebhyaḥ
Ablativebāhyendriyāt bāhyendriyābhyām bāhyendriyebhyaḥ
Genitivebāhyendriyasya bāhyendriyayoḥ bāhyendriyāṇām
Locativebāhyendriye bāhyendriyayoḥ bāhyendriyeṣu

Compound bāhyendriya -

Adverb -bāhyendriyam -bāhyendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria