Declension table of bāhyatva

Deva

NeuterSingularDualPlural
Nominativebāhyatvam bāhyatve bāhyatvāni
Vocativebāhyatva bāhyatve bāhyatvāni
Accusativebāhyatvam bāhyatve bāhyatvāni
Instrumentalbāhyatvena bāhyatvābhyām bāhyatvaiḥ
Dativebāhyatvāya bāhyatvābhyām bāhyatvebhyaḥ
Ablativebāhyatvāt bāhyatvābhyām bāhyatvebhyaḥ
Genitivebāhyatvasya bāhyatvayoḥ bāhyatvānām
Locativebāhyatve bāhyatvayoḥ bāhyatveṣu

Compound bāhyatva -

Adverb -bāhyatvam -bāhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria