Declension table of ?bāhyasambhoga

Deva

MasculineSingularDualPlural
Nominativebāhyasambhogaḥ bāhyasambhogau bāhyasambhogāḥ
Vocativebāhyasambhoga bāhyasambhogau bāhyasambhogāḥ
Accusativebāhyasambhogam bāhyasambhogau bāhyasambhogān
Instrumentalbāhyasambhogena bāhyasambhogābhyām bāhyasambhogaiḥ bāhyasambhogebhiḥ
Dativebāhyasambhogāya bāhyasambhogābhyām bāhyasambhogebhyaḥ
Ablativebāhyasambhogāt bāhyasambhogābhyām bāhyasambhogebhyaḥ
Genitivebāhyasambhogasya bāhyasambhogayoḥ bāhyasambhogānām
Locativebāhyasambhoge bāhyasambhogayoḥ bāhyasambhogeṣu

Compound bāhyasambhoga -

Adverb -bāhyasambhogam -bāhyasambhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria