Declension table of ?bāhyakasṛñjarī

Deva

FeminineSingularDualPlural
Nominativebāhyakasṛñjarī bāhyakasṛñjaryau bāhyakasṛñjaryaḥ
Vocativebāhyakasṛñjari bāhyakasṛñjaryau bāhyakasṛñjaryaḥ
Accusativebāhyakasṛñjarīm bāhyakasṛñjaryau bāhyakasṛñjarīḥ
Instrumentalbāhyakasṛñjaryā bāhyakasṛñjarībhyām bāhyakasṛñjarībhiḥ
Dativebāhyakasṛñjaryai bāhyakasṛñjarībhyām bāhyakasṛñjarībhyaḥ
Ablativebāhyakasṛñjaryāḥ bāhyakasṛñjarībhyām bāhyakasṛñjarībhyaḥ
Genitivebāhyakasṛñjaryāḥ bāhyakasṛñjaryoḥ bāhyakasṛñjarīṇām
Locativebāhyakasṛñjaryām bāhyakasṛñjaryoḥ bāhyakasṛñjarīṣu

Compound bāhyakasṛñjari - bāhyakasṛñjarī -

Adverb -bāhyakasṛñjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria