Declension table of ?bāhyakaraṇa

Deva

NeuterSingularDualPlural
Nominativebāhyakaraṇam bāhyakaraṇe bāhyakaraṇāni
Vocativebāhyakaraṇa bāhyakaraṇe bāhyakaraṇāni
Accusativebāhyakaraṇam bāhyakaraṇe bāhyakaraṇāni
Instrumentalbāhyakaraṇena bāhyakaraṇābhyām bāhyakaraṇaiḥ
Dativebāhyakaraṇāya bāhyakaraṇābhyām bāhyakaraṇebhyaḥ
Ablativebāhyakaraṇāt bāhyakaraṇābhyām bāhyakaraṇebhyaḥ
Genitivebāhyakaraṇasya bāhyakaraṇayoḥ bāhyakaraṇānām
Locativebāhyakaraṇe bāhyakaraṇayoḥ bāhyakaraṇeṣu

Compound bāhyakaraṇa -

Adverb -bāhyakaraṇam -bāhyakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria