Declension table of ?bāhyakakṣa

Deva

MasculineSingularDualPlural
Nominativebāhyakakṣaḥ bāhyakakṣau bāhyakakṣāḥ
Vocativebāhyakakṣa bāhyakakṣau bāhyakakṣāḥ
Accusativebāhyakakṣam bāhyakakṣau bāhyakakṣān
Instrumentalbāhyakakṣeṇa bāhyakakṣābhyām bāhyakakṣaiḥ bāhyakakṣebhiḥ
Dativebāhyakakṣāya bāhyakakṣābhyām bāhyakakṣebhyaḥ
Ablativebāhyakakṣāt bāhyakakṣābhyām bāhyakakṣebhyaḥ
Genitivebāhyakakṣasya bāhyakakṣayoḥ bāhyakakṣāṇām
Locativebāhyakakṣe bāhyakakṣayoḥ bāhyakakṣeṣu

Compound bāhyakakṣa -

Adverb -bāhyakakṣam -bāhyakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria