Declension table of ?bāhyāśakala

Deva

MasculineSingularDualPlural
Nominativebāhyāśakalaḥ bāhyāśakalau bāhyāśakalāḥ
Vocativebāhyāśakala bāhyāśakalau bāhyāśakalāḥ
Accusativebāhyāśakalam bāhyāśakalau bāhyāśakalān
Instrumentalbāhyāśakalena bāhyāśakalābhyām bāhyāśakalaiḥ bāhyāśakalebhiḥ
Dativebāhyāśakalāya bāhyāśakalābhyām bāhyāśakalebhyaḥ
Ablativebāhyāśakalāt bāhyāśakalābhyām bāhyāśakalebhyaḥ
Genitivebāhyāśakalasya bāhyāśakalayoḥ bāhyāśakalānām
Locativebāhyāśakale bāhyāśakalayoḥ bāhyāśakaleṣu

Compound bāhyāśakala -

Adverb -bāhyāśakalam -bāhyāśakalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria