Declension table of ?bāhyāyāma

Deva

MasculineSingularDualPlural
Nominativebāhyāyāmaḥ bāhyāyāmau bāhyāyāmāḥ
Vocativebāhyāyāma bāhyāyāmau bāhyāyāmāḥ
Accusativebāhyāyāmam bāhyāyāmau bāhyāyāmān
Instrumentalbāhyāyāmena bāhyāyāmābhyām bāhyāyāmaiḥ bāhyāyāmebhiḥ
Dativebāhyāyāmāya bāhyāyāmābhyām bāhyāyāmebhyaḥ
Ablativebāhyāyāmāt bāhyāyāmābhyām bāhyāyāmebhyaḥ
Genitivebāhyāyāmasya bāhyāyāmayoḥ bāhyāyāmānām
Locativebāhyāyāme bāhyāyāmayoḥ bāhyāyāmeṣu

Compound bāhyāyāma -

Adverb -bāhyāyāmam -bāhyāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria