Declension table of ?bāhyālaya

Deva

MasculineSingularDualPlural
Nominativebāhyālayaḥ bāhyālayau bāhyālayāḥ
Vocativebāhyālaya bāhyālayau bāhyālayāḥ
Accusativebāhyālayam bāhyālayau bāhyālayān
Instrumentalbāhyālayena bāhyālayābhyām bāhyālayaiḥ bāhyālayebhiḥ
Dativebāhyālayāya bāhyālayābhyām bāhyālayebhyaḥ
Ablativebāhyālayāt bāhyālayābhyām bāhyālayebhyaḥ
Genitivebāhyālayasya bāhyālayayoḥ bāhyālayānām
Locativebāhyālaye bāhyālayayoḥ bāhyālayeṣu

Compound bāhyālaya -

Adverb -bāhyālayam -bāhyālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria