Declension table of ?bāhyābhyantara

Deva

NeuterSingularDualPlural
Nominativebāhyābhyantaram bāhyābhyantare bāhyābhyantarāṇi
Vocativebāhyābhyantara bāhyābhyantare bāhyābhyantarāṇi
Accusativebāhyābhyantaram bāhyābhyantare bāhyābhyantarāṇi
Instrumentalbāhyābhyantareṇa bāhyābhyantarābhyām bāhyābhyantaraiḥ
Dativebāhyābhyantarāya bāhyābhyantarābhyām bāhyābhyantarebhyaḥ
Ablativebāhyābhyantarāt bāhyābhyantarābhyām bāhyābhyantarebhyaḥ
Genitivebāhyābhyantarasya bāhyābhyantarayoḥ bāhyābhyantarāṇām
Locativebāhyābhyantare bāhyābhyantarayoḥ bāhyābhyantareṣu

Compound bāhyābhyantara -

Adverb -bāhyābhyantaram -bāhyābhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria