Declension table of ?bāhyābhyantara

Deva

MasculineSingularDualPlural
Nominativebāhyābhyantaraḥ bāhyābhyantarau bāhyābhyantarāḥ
Vocativebāhyābhyantara bāhyābhyantarau bāhyābhyantarāḥ
Accusativebāhyābhyantaram bāhyābhyantarau bāhyābhyantarān
Instrumentalbāhyābhyantareṇa bāhyābhyantarābhyām bāhyābhyantaraiḥ
Dativebāhyābhyantarāya bāhyābhyantarābhyām bāhyābhyantarebhyaḥ
Ablativebāhyābhyantarāt bāhyābhyantarābhyām bāhyābhyantarebhyaḥ
Genitivebāhyābhyantarasya bāhyābhyantarayoḥ bāhyābhyantarāṇām
Locativebāhyābhyantare bāhyābhyantarayoḥ bāhyābhyantareṣu

Compound bāhyābhyantara -

Adverb -bāhyābhyantaram -bāhyābhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria