Declension table of ?bāhyābhyantaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bāhyābhyantaraḥ | bāhyābhyantarau | bāhyābhyantarāḥ |
Vocative | bāhyābhyantara | bāhyābhyantarau | bāhyābhyantarāḥ |
Accusative | bāhyābhyantaram | bāhyābhyantarau | bāhyābhyantarān |
Instrumental | bāhyābhyantareṇa | bāhyābhyantarābhyām | bāhyābhyantaraiḥ |
Dative | bāhyābhyantarāya | bāhyābhyantarābhyām | bāhyābhyantarebhyaḥ |
Ablative | bāhyābhyantarāt | bāhyābhyantarābhyām | bāhyābhyantarebhyaḥ |
Genitive | bāhyābhyantarasya | bāhyābhyantarayoḥ | bāhyābhyantarāṇām |
Locative | bāhyābhyantare | bāhyābhyantarayoḥ | bāhyābhyantareṣu |