Declension table of ?bāhyāṃsā

Deva

FeminineSingularDualPlural
Nominativebāhyāṃsā bāhyāṃse bāhyāṃsāḥ
Vocativebāhyāṃse bāhyāṃse bāhyāṃsāḥ
Accusativebāhyāṃsām bāhyāṃse bāhyāṃsāḥ
Instrumentalbāhyāṃsayā bāhyāṃsābhyām bāhyāṃsābhiḥ
Dativebāhyāṃsāyai bāhyāṃsābhyām bāhyāṃsābhyaḥ
Ablativebāhyāṃsāyāḥ bāhyāṃsābhyām bāhyāṃsābhyaḥ
Genitivebāhyāṃsāyāḥ bāhyāṃsayoḥ bāhyāṃsānām
Locativebāhyāṃsāyām bāhyāṃsayoḥ bāhyāṃsāsu

Adverb -bāhyāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria