Declension table of ?bāhyāṃsa

Deva

MasculineSingularDualPlural
Nominativebāhyāṃsaḥ bāhyāṃsau bāhyāṃsāḥ
Vocativebāhyāṃsa bāhyāṃsau bāhyāṃsāḥ
Accusativebāhyāṃsam bāhyāṃsau bāhyāṃsān
Instrumentalbāhyāṃsena bāhyāṃsābhyām bāhyāṃsaiḥ
Dativebāhyāṃsāya bāhyāṃsābhyām bāhyāṃsebhyaḥ
Ablativebāhyāṃsāt bāhyāṃsābhyām bāhyāṃsebhyaḥ
Genitivebāhyāṃsasya bāhyāṃsayoḥ bāhyāṃsānām
Locativebāhyāṃse bāhyāṃsayoḥ bāhyāṃseṣu

Compound bāhyāṃsa -

Adverb -bāhyāṃsam -bāhyāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria