Declension table of ?bāhuśrutya

Deva

NeuterSingularDualPlural
Nominativebāhuśrutyam bāhuśrutye bāhuśrutyāni
Vocativebāhuśrutya bāhuśrutye bāhuśrutyāni
Accusativebāhuśrutyam bāhuśrutye bāhuśrutyāni
Instrumentalbāhuśrutyena bāhuśrutyābhyām bāhuśrutyaiḥ
Dativebāhuśrutyāya bāhuśrutyābhyām bāhuśrutyebhyaḥ
Ablativebāhuśrutyāt bāhuśrutyābhyām bāhuśrutyebhyaḥ
Genitivebāhuśrutyasya bāhuśrutyayoḥ bāhuśrutyānām
Locativebāhuśrutye bāhuśrutyayoḥ bāhuśrutyeṣu

Compound bāhuśrutya -

Adverb -bāhuśrutyam -bāhuśrutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria