Declension table of ?bāhuśardhinī

Deva

FeminineSingularDualPlural
Nominativebāhuśardhinī bāhuśardhinyau bāhuśardhinyaḥ
Vocativebāhuśardhini bāhuśardhinyau bāhuśardhinyaḥ
Accusativebāhuśardhinīm bāhuśardhinyau bāhuśardhinīḥ
Instrumentalbāhuśardhinyā bāhuśardhinībhyām bāhuśardhinībhiḥ
Dativebāhuśardhinyai bāhuśardhinībhyām bāhuśardhinībhyaḥ
Ablativebāhuśardhinyāḥ bāhuśardhinībhyām bāhuśardhinībhyaḥ
Genitivebāhuśardhinyāḥ bāhuśardhinyoḥ bāhuśardhinīnām
Locativebāhuśardhinyām bāhuśardhinyoḥ bāhuśardhinīṣu

Compound bāhuśardhini - bāhuśardhinī -

Adverb -bāhuśardhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria