Declension table of ?bāhuśardhin

Deva

MasculineSingularDualPlural
Nominativebāhuśardhī bāhuśardhinau bāhuśardhinaḥ
Vocativebāhuśardhin bāhuśardhinau bāhuśardhinaḥ
Accusativebāhuśardhinam bāhuśardhinau bāhuśardhinaḥ
Instrumentalbāhuśardhinā bāhuśardhibhyām bāhuśardhibhiḥ
Dativebāhuśardhine bāhuśardhibhyām bāhuśardhibhyaḥ
Ablativebāhuśardhinaḥ bāhuśardhibhyām bāhuśardhibhyaḥ
Genitivebāhuśardhinaḥ bāhuśardhinoḥ bāhuśardhinām
Locativebāhuśardhini bāhuśardhinoḥ bāhuśardhiṣu

Compound bāhuśardhi -

Adverb -bāhuśardhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria