Declension table of ?bāhuśālaguḍa

Deva

MasculineSingularDualPlural
Nominativebāhuśālaguḍaḥ bāhuśālaguḍau bāhuśālaguḍāḥ
Vocativebāhuśālaguḍa bāhuśālaguḍau bāhuśālaguḍāḥ
Accusativebāhuśālaguḍam bāhuśālaguḍau bāhuśālaguḍān
Instrumentalbāhuśālaguḍena bāhuśālaguḍābhyām bāhuśālaguḍaiḥ bāhuśālaguḍebhiḥ
Dativebāhuśālaguḍāya bāhuśālaguḍābhyām bāhuśālaguḍebhyaḥ
Ablativebāhuśālaguḍāt bāhuśālaguḍābhyām bāhuśālaguḍebhyaḥ
Genitivebāhuśālaguḍasya bāhuśālaguḍayoḥ bāhuśālaguḍānām
Locativebāhuśālaguḍe bāhuśālaguḍayoḥ bāhuśālaguḍeṣu

Compound bāhuśālaguḍa -

Adverb -bāhuśālaguḍam -bāhuśālaguḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria