Declension table of ?bāhuśāla

Deva

NeuterSingularDualPlural
Nominativebāhuśālam bāhuśāle bāhuśālāni
Vocativebāhuśāla bāhuśāle bāhuśālāni
Accusativebāhuśālam bāhuśāle bāhuśālāni
Instrumentalbāhuśālena bāhuśālābhyām bāhuśālaiḥ
Dativebāhuśālāya bāhuśālābhyām bāhuśālebhyaḥ
Ablativebāhuśālāt bāhuśālābhyām bāhuśālebhyaḥ
Genitivebāhuśālasya bāhuśālayoḥ bāhuśālānām
Locativebāhuśāle bāhuśālayoḥ bāhuśāleṣu

Compound bāhuśāla -

Adverb -bāhuśālam -bāhuśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria