Declension table of ?bāhuśāla

Deva

MasculineSingularDualPlural
Nominativebāhuśālaḥ bāhuśālau bāhuśālāḥ
Vocativebāhuśāla bāhuśālau bāhuśālāḥ
Accusativebāhuśālam bāhuśālau bāhuśālān
Instrumentalbāhuśālena bāhuśālābhyām bāhuśālaiḥ bāhuśālebhiḥ
Dativebāhuśālāya bāhuśālābhyām bāhuśālebhyaḥ
Ablativebāhuśālāt bāhuśālābhyām bāhuśālebhyaḥ
Genitivebāhuśālasya bāhuśālayoḥ bāhuśālānām
Locativebāhuśāle bāhuśālayoḥ bāhuśāleṣu

Compound bāhuśāla -

Adverb -bāhuśālam -bāhuśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria