Declension table of ?bāhuvyāyāma

Deva

MasculineSingularDualPlural
Nominativebāhuvyāyāmaḥ bāhuvyāyāmau bāhuvyāyāmāḥ
Vocativebāhuvyāyāma bāhuvyāyāmau bāhuvyāyāmāḥ
Accusativebāhuvyāyāmam bāhuvyāyāmau bāhuvyāyāmān
Instrumentalbāhuvyāyāmena bāhuvyāyāmābhyām bāhuvyāyāmaiḥ bāhuvyāyāmebhiḥ
Dativebāhuvyāyāmāya bāhuvyāyāmābhyām bāhuvyāyāmebhyaḥ
Ablativebāhuvyāyāmāt bāhuvyāyāmābhyām bāhuvyāyāmebhyaḥ
Genitivebāhuvyāyāmasya bāhuvyāyāmayoḥ bāhuvyāyāmānām
Locativebāhuvyāyāme bāhuvyāyāmayoḥ bāhuvyāyāmeṣu

Compound bāhuvyāyāma -

Adverb -bāhuvyāyāmam -bāhuvyāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria