Declension table of ?bāhuvimarda

Deva

MasculineSingularDualPlural
Nominativebāhuvimardaḥ bāhuvimardau bāhuvimardāḥ
Vocativebāhuvimarda bāhuvimardau bāhuvimardāḥ
Accusativebāhuvimardam bāhuvimardau bāhuvimardān
Instrumentalbāhuvimardena bāhuvimardābhyām bāhuvimardaiḥ bāhuvimardebhiḥ
Dativebāhuvimardāya bāhuvimardābhyām bāhuvimardebhyaḥ
Ablativebāhuvimardāt bāhuvimardābhyām bāhuvimardebhyaḥ
Genitivebāhuvimardasya bāhuvimardayoḥ bāhuvimardānām
Locativebāhuvimarde bāhuvimardayoḥ bāhuvimardeṣu

Compound bāhuvimarda -

Adverb -bāhuvimardam -bāhuvimardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria