Declension table of ?bāhuvikṣepa

Deva

MasculineSingularDualPlural
Nominativebāhuvikṣepaḥ bāhuvikṣepau bāhuvikṣepāḥ
Vocativebāhuvikṣepa bāhuvikṣepau bāhuvikṣepāḥ
Accusativebāhuvikṣepam bāhuvikṣepau bāhuvikṣepān
Instrumentalbāhuvikṣepeṇa bāhuvikṣepābhyām bāhuvikṣepaiḥ bāhuvikṣepebhiḥ
Dativebāhuvikṣepāya bāhuvikṣepābhyām bāhuvikṣepebhyaḥ
Ablativebāhuvikṣepāt bāhuvikṣepābhyām bāhuvikṣepebhyaḥ
Genitivebāhuvikṣepasya bāhuvikṣepayoḥ bāhuvikṣepāṇām
Locativebāhuvikṣepe bāhuvikṣepayoḥ bāhuvikṣepeṣu

Compound bāhuvikṣepa -

Adverb -bāhuvikṣepam -bāhuvikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria