Declension table of ?bāhuviddha

Deva

MasculineSingularDualPlural
Nominativebāhuviddhaḥ bāhuviddhau bāhuviddhāḥ
Vocativebāhuviddha bāhuviddhau bāhuviddhāḥ
Accusativebāhuviddham bāhuviddhau bāhuviddhān
Instrumentalbāhuviddhena bāhuviddhābhyām bāhuviddhaiḥ bāhuviddhebhiḥ
Dativebāhuviddhāya bāhuviddhābhyām bāhuviddhebhyaḥ
Ablativebāhuviddhāt bāhuviddhābhyām bāhuviddhebhyaḥ
Genitivebāhuviddhasya bāhuviddhayoḥ bāhuviddhānām
Locativebāhuviddhe bāhuviddhayoḥ bāhuviddheṣu

Compound bāhuviddha -

Adverb -bāhuviddham -bāhuviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria